sutta » kn » tha-ap » Therāpadāna

Chattavagga

5 Umāpupphiyattheraapadāna

“Nibbute lokamahite,

āhutīnaṁ paṭiggahe;

Siddhatthamhi bhagavati,

mahāthūpamaho ahu.

Mahe pavattamānamhi,

siddhatthassa mahesino;

Umāpupphaṁ gahetvāna,

thūpamhi abhiropayiṁ.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

thūpapūjāyidaṁ phalaṁ.

Ito ca navame kappe,

somadevasanāmakā;

Pañcāsītisu rājāno,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaṁ pañcamaṁ.