sutta » kn » tha-ap » Therāpadāna

Chattavagga

10. Pallaṅkadāyakattheraapadāna

“Sumedhassa bhagavato,

lokajeṭṭhassa tādino;

Pallaṅko hi mayā dinno,

sauttarasapacchado.

Sattaratanasampanno,

pallaṅko āsi so tadā;

Mama saṅkappamaññāya,

nibbattati sadā mama.

Tiṁsakappasahassamhi,

pallaṅkamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

pallaṅkassa idaṁ phalaṁ.

Vīsakappasahassamhi,

suvaṇṇābhā tayo janā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pallaṅkadāyako thero imā gāthāyo abhāsitthāti.

Pallaṅkadāyakattherassāpadānaṁ dasamaṁ.

Chattavaggo pannarasamo.

Tassuddānaṁ

Chattaṁ thambho ca vedi ca,

parivārumapupphiyo;

Anulepo ca maggo ca,

phalako ca vaṭaṁsako;

Pallaṅkadāyī ca gāthāyo,

chappaññāsa pakittitāti.