sutta » kn » tha-ap » Therāpadāna

Bandhujīvakavagga

3. Vīthisammajjakattheraapadāna

“Udentaṁ sataraṁsiṁva,

pītaraṁsiṁva bhāṇumaṁ;

Pannarase yathā candaṁ,

niyyantaṁ lokanāyakaṁ.

Aṭṭhasaṭṭhisahassāni,

sabbe khīṇāsavā ahuṁ;

Parivāriṁsu sambuddhaṁ,

dvipadindaṁ narāsabhaṁ.

Sammajjitvāna taṁ vīthiṁ,

niyyante lokanāyake;

Ussāpesiṁ dhajaṁ tattha,

vippasannena cetasā.

Ekanavutito kappe,

yaṁ dhajaṁ abhiropayiṁ;

Duggatiṁ nābhijānāmi,

dhajadānassidaṁ phalaṁ.

Ito catutthake kappe,

rājāhosiṁ mahabbalo;

Sabbākārena sampanno,

sudhajo iti vissuto.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti.

Vīthisammajjakattherassāpadānaṁ tatiyaṁ.