sutta » kn » tha-ap » Therāpadāna

Bandhujīvakavagga

10. Kumudadāyakattheraapadāna

“Himavantassāvidūre,

mahājātassaro ahu;

Padumuppalasañchanno,

puṇḍarīkasamotthaṭo.

Kukuttho nāma nāmena,

tatthāsiṁ sakuṇo tadā;

Sīlavā buddhisampanno,

puññāpuññesu kovido.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Jātassarassāvidūre,

sañcarittha mahāmuni.

Jalajaṁ kumudaṁ chetvā,

upanesiṁ mahesino;

Mama saṅkappamaññāya,

paṭiggahi mahāmuni.

Tañca dānaṁ daditvāna,

sukkamūlena codito;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Soḷaseto kappasate,

āsuṁ varuṇanāmakā;

Aṭṭha ete janādhipā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti.

Kumudadāyakattherassāpadānaṁ dasamaṁ.

Bandhujīvakavaggo soḷasamo.

Tassuddānaṁ

Bandhujīvo tambapupphī,

vīthikakkārupupphiyo;

Mandāravo kadambī ca,

sūlako nāgapupphiyo;

Punnāgo komudī gāthā,

chappaññāsa pakittitāti.