sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

2. Kaṇaverapupphiyattheraapadāna

“Siddhattho nāma bhagavā,

lokajeṭṭho narāsabho;

Purakkhato sāvakehi,

nagaraṁ paṭipajjatha.

Rañño antepure āsiṁ,

gopako abhisammato;

Pāsāde upaviṭṭhohaṁ,

addasaṁ lokanāyakaṁ.

Kaṇaveraṁ gahetvāna,

bhikkhusaṅghe samokiriṁ;

Buddhassa visuṁ katvāna,

tato bhiyyo samokiriṁ.

Catunnavutito kappe,

Yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

Buddhapūjāyidaṁ phalaṁ.

Sattāsītimhito kappe,

caturāsuṁ mahiddhikā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kaṇaverapupphiyo thero imā gāthāyo abhāsitthāti.

Kaṇaverapupphiyattherassāpadānaṁ dutiyaṁ.