sutta » kn » tha-ap » Therāpadāna

Supāricariyavagga

3. Khajjakadāyakattheraapadāna

“Tissassa kho bhagavato,

pubbe phalamadāsahaṁ;

Nāḷikerañca pādāsiṁ,

khajjakaṁ abhisammataṁ.

Buddhassa tamahaṁ datvā,

Tissassa tu mahesino;

Modāmahaṁ kāmakāmī,

Upapajjiṁ yamicchakaṁ.

Dvenavute ito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Ito terasakappamhi,

rājā indasamo ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā khajjakadāyako thero imā gāthāyo abhāsitthāti.

Khajjakadāyakattherassāpadānaṁ tatiyaṁ.