sutta » kn » tha-ap » Therāpadāna

Kumudavagga

1. Kumudamāliyattheraapadāna

“Pabbate himavantamhi,

mahājātassaro ahu;

Tatthajo rakkhaso āsiṁ,

ghorarūpo mahabbalo.

Kumudaṁ pupphate tattha,

cakkamattāni jāyare;

Ocināmi ca taṁ pupphaṁ,

balino samitiṁ tadā.

Atthadassī tu bhagavā,

dvipadindo narāsabho;

Pupphasaṅkocitaṁ disvā,

āgacchi mama santikaṁ.

Upāgatañca sambuddhaṁ,

devadevaṁ narāsabhaṁ;

Sabbañca pupphaṁ paggayha,

buddhassa abhiropayiṁ.

Yāvatā himavantantā,

parisā sā tadā ahu;

Tāvacchadanasampanno,

agamāsi tathāgato.

Aṭṭhārase kappasate,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito pannarase kappe,

sattāhesuṁ janādhipā;

Sahassarathanāmā te,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.

Kumudamāliyattherassāpadānaṁ paṭhamaṁ.