sutta » kn » tha-ap » Therāpadāna

Kumudavagga

9. Tikicchakattheraapadāna

“Nagare bandhumatiyā,

vejjo āsiṁ susikkhito;

Āturānaṁ sadukkhānaṁ,

mahājanasukhāvaho.

Byādhitaṁ samaṇaṁ disvā,

sīlavantaṁ mahājutiṁ;

Pasannacitto sumano,

bhesajjamadadiṁ tadā.

Arogo āsi teneva,

samaṇo saṁvutindriyo;

Asoko nāma nāmena,

upaṭṭhāko vipassino.

Ekanavutito kappe,

yaṁ osadhamadāsahaṁ;

Duggatiṁ nābhijānāmi,

bhesajjassa idaṁ phalaṁ.

Ito ca aṭṭhame kappe,

sabbosadhasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tikicchako thero imā gāthāyo abhāsitthāti.

Tikicchakattherassāpadānaṁ navamaṁ.