sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

1. Kuṭajapupphiyattheraapadāna

“Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Sataraṁsiṁva uggataṁ;

Disaṁ anuvilokentaṁ,

Gacchantaṁ anilañjase.

Kuṭajaṁ pupphitaṁ disvā,

saṁvitthatasamotthataṁ;

Rukkhato ocinitvāna,

phussassa abhiropayiṁ.

Dvenavute ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito sattarase kappe,

tayo āsuṁ supupphitā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.

Kuṭajapupphiyattherassāpadānaṁ paṭhamaṁ.