sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

3 Koṭumbariyattheraapadāna

“Kaṇikāraṁva jotantaṁ,

nisinnaṁ pabbatantare;

Appameyyaṁva udadhiṁ,

vitthataṁ dharaṇiṁ yathā.

Pūjitaṁ devasaṅghena,

nisabhājāniyaṁ yathā;

Haṭṭho haṭṭhena cittena,

upāgacchiṁ naruttamaṁ.

Sattapupphāni paggayha,

koṭumbarasamākulaṁ;

Buddhassa abhiropesiṁ,

sikhino lokabandhuno.

Ekattiṁse ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Ito vīsatikappamhi,

mahānelasanāmako;

Eko āsi mahātejo,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā koṭumbariyo thero imā gāthāyo abhāsitthāti.

Koṭumbariyattherassāpadānaṁ tatiyaṁ.