sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

5. Isimuggadāyakattheraapadāna

“Udentaṁ sataraṁsiṁva,

pītaraṁsiṁva bhāṇumaṁ;

Kakudhaṁ vilasantaṁva,

padumuttaranāyakaṁ.

Isimuggāni pisitvā,

madhukhudde anīḷake;

Pāsādeva ṭhito santo,

adāsiṁ lokabandhuno.

Aṭṭhasatasahassāni,

ahesuṁ buddhasāvakā;

Sabbesaṁ pattapūrentaṁ,

tato cāpi bahuttaraṁ.

Tena cittappasādena,

sukkamūlena codito;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Cattālīsamhi sahasse,

kappānaṁ aṭṭhatiṁsa te;

Isimuggasanāmā te,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā isimuggadāyako thero imā gāthāyo abhāsitthāti.

Isimuggadāyakattherassāpadānaṁ pañcamaṁ.