sutta » kn » tha-ap » Therāpadāna

Kuṭajapupphiyavagga

7. Ekacintikattheraapadāna

“Yadā devo devakāyā,

cavate āyusaṅkhayā;

Tayo saddā niccharanti,

devānaṁ anumodataṁ.

‘Ito bho sugatiṁ gaccha,

manussānaṁ sahabyataṁ;

Manussabhūto saddhamme,

labha saddhaṁ anuttaraṁ.

Sā te saddhā niviṭṭhāssa,

mūlajātā patiṭṭhitā;

Yāvajīvaṁ asaṁhīrā,

saddhamme suppavedite.

Kāyena kusalaṁ katvā,

vācāya kusalaṁ bahuṁ;

Manasā kusalaṁ katvā,

abyāpajjaṁ nirūpadhiṁ.

Tato opadhikaṁ puññaṁ,

katvā dānena taṁ bahuṁ;

Aññepi macce saddhamme,

brahmacariye nivesaya’.

Imāya anukampāya,

devā devaṁ yadā vidū;

Cavantaṁ anumodanti,

ehi deva punappunaṁ.

Saṁvego me tadā āsi,

devasaṅghe samāgate;

Kaṁ su nāma ahaṁ yoniṁ,

gamissāmi ito cuto.

Mama saṁvegamaññāya,

samaṇo bhāvitindriyo;

Mamuddharitukāmo so,

āgacchi mama santikaṁ.

Sumano nāma nāmena,

padumuttarasāvako;

Atthadhammānusāsitvā,

saṁvejesi mamaṁ tadā.

Tassāhaṁ vacanaṁ sutvā,

buddhe cittaṁ pasādayiṁ;

Taṁ dhīraṁ abhivādetvā,

tattha kālaṅkato ahaṁ.

Upapajjiṁ sa tattheva,

sukkamūlena codito;

Kappānaṁ satasahassaṁ,

duggatiṁ nupapajjahaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti.

Ekacintikattherassāpadānaṁ sattamaṁ.