sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

1. Kaṇikārapupphiyattheraapadāna

“Kaṇikāraṁ pupphitaṁ disvā,

ocinitvānahaṁ tadā;

Tissassa abhiropesiṁ,

oghatiṇṇassa tādino.

Dvenavute ito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Pañcattiṁse ito kappe,

aruṇapāṇīti vissuto;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.

Kaṇikārapupphiyattherassāpadānaṁ paṭhamaṁ.