sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

6. Udakadāyakattheraapadāna

“Bhuñjantaṁ samaṇaṁ disvā,

vippasannamanāvilaṁ;

Ghaṭenodakamādāya,

siddhatthassa adāsahaṁ.

Nimmalo homahaṁ ajja,

vimalo khīṇasaṁsayo;

Bhave nibbattamānamhi,

phalaṁ nibbattate mama.

Catunnavutito kappe,

udakaṁ yamadāsahaṁ;

Duggatiṁ nābhijānāmi,

dakadānassidaṁ phalaṁ.

Ekasaṭṭhimhito kappe,

ekova vimalo ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.

Udakadāyakattherassāpadānaṁ chaṭṭhaṁ.