sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

8. Koraṇḍapupphiyattheraapadāna

“Akkantañca padaṁ disvā,

cakkālaṅkārabhūsitaṁ;

Padenānupadaṁ yanto,

vipassissa mahesino.

Koraṇḍaṁ pupphitaṁ disvā,

samūlaṁ pūjitaṁ mayā;

Haṭṭho haṭṭhena cittena,

avandiṁ padamuttamaṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Sattapaññāsakappamhi,

eko vītamalo ahuṁ;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.

Koraṇḍapupphiyattherassāpadānaṁ aṭṭhamaṁ.