sutta » kn » tha-ap » Therāpadāna

Kaṇikārapupphiyavagga

10 Pāpanivāriyattheraapadāna

“Tissassa tu bhagavato,

devadevassa tādino;

Ekacchattaṁ mayā dinnaṁ,

vippasannena cetasā.

Nivutaṁ hoti me pāpaṁ,

kusalassupasampadā;

Ākāse chattaṁ dhārenti,

pubbakammassidaṁ phalaṁ.

Carimaṁ vattate mayhaṁ,

bhavā sabbe samūhatā;

Dhāremi antimaṁ dehaṁ,

sammāsambuddhasāsane.

Dvenavute ito kappe,

yaṁ chattamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

chattadānassidaṁ phalaṁ.

Dvesattatimhito kappe,

aṭṭhāsiṁsu janādhipā;

Mahānidānanāmena,

rājāno cakkavattino.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti.

Pāpanivāriyattherassāpadānaṁ dasamaṁ.

Kaṇikārapupphiyavaggo ekavīsatimo.

Tassuddānaṁ

Kaṇikāro minelañca,

kiṅkaṇi taraṇena ca;

Nigguṇḍipupphī dakado,

salalo ca kuraṇḍako;

Ādhārako pāpavārī,

aṭṭhatālīsa gāthakāti.