sutta » kn » tha-ap » Therāpadāna

Hatthivagga

2. Pānadhidāyakattheraapadāna

“Āraññikassa isino,

cirarattatapassino;

Vuddhassa bhāvitattassa,

adāsiṁ pānadhiṁ ahaṁ.

Tena kammena dvipadinda,

lokajeṭṭha narāsabha;

Dibbayānaṁ anubhomi,

pubbakammassidaṁ phalaṁ.

Catunnavute ito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

pānadhissa idaṁ phalaṁ.

Sattasattatito kappe,

aṭṭha āsiṁsu khattiyā;

Suyānā nāma nāmena,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.

Pānadhidāyakattherassāpadānaṁ dutiyaṁ.