sutta » kn » tha-ap » Therāpadāna

Hatthivagga

3. Saccasaññakattheraapadāna

“Vessabhū tamhi samaye,

bhikkhusaṅghapurakkhato;

Deseti ariyasaccāni,

nibbāpento mahājanaṁ.

Paramakāruññapattomhi,

samitiṁ agamāsahaṁ;

Sohaṁ nisinnako santo,

dhammamassosi satthuno.

Tassāhaṁ dhammaṁ sutvāna,

devalokaṁ agacchahaṁ;

Tiṁsakappāni devesu,

avasiṁ tatthahaṁ pure.

Ekattiṁse ito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

saccasaññāyidaṁ phalaṁ.

Chabbīsamhi ito kappe,

eko āsiṁ janādhipo;

Ekaphusitanāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti.

Saccasaññakattherassāpadānaṁ tatiyaṁ.