sutta » kn » tha-ap » Therāpadāna

Hatthivagga

5. Raṁsisaññakattheraapadāna

“Udentaṁ sataraṁsiṁva,

pītaraṁsiṁva bhāṇumaṁ;

Byagghūsabhaṁva pavaraṁ,

sujātaṁ pabbatantare.

Buddhassa ānubhāvo so,

jalate pabbatantare;

Raṁse cittaṁ pasādetvā,

kappaṁ saggamhi modahaṁ.

Avasesesu kappesu,

kusalaṁ caritaṁ mayā;

Tena cittappasādena,

buddhānussatiyāpi ca.

Tiṁsakappasahasseto,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhasaññāyidaṁ phalaṁ.

Sattapaññāsakappamhi,

eko āsiṁ janādhipo;

Sujāto nāma nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā raṁsisaññako thero imā gāthāyo abhāsitthāti.

Raṁsisaññakattherassāpadānaṁ pañcamaṁ.