sutta » kn » tha-ap » Therāpadāna

Ālambaṇadāyakavagga

5. Abyādhikattheraapadāna

“Vipassissa bhagavato,

aggisālaṁ adāsahaṁ;

Byādhikānañca āvāsaṁ,

uṇhodakapaṭiggahaṁ.

Tena kammenayaṁ mayhaṁ,

attabhāvo sunimmito;

Byādhāhaṁ nābhijānāmi,

puññakammassidaṁ phalaṁ.

Ekanavutito kappe,

yaṁ sālamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

aggisālāyidaṁ phalaṁ.

Ito ca sattame kappe,

ekosiṁ aparājito;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā abyādhiko thero imā gāthāyo abhāsitthāti.

Abyādhikattherassāpadānaṁ pañcamaṁ.