sutta » kn » tha-ap » Therāpadāna

Ālambaṇadāyakavagga

6 Aṅkolapupphiyattheraapadāna

“Nārado iti me nāmaṁ,

kassapo iti maṁ vidū;

Addasaṁ samaṇānaggaṁ,

vipassiṁ devasakkataṁ.

Anubyañjanadharaṁ buddhaṁ,

āhutīnaṁ paṭiggahaṁ;

Aṅkolapupphaṁ paggayha,

buddhassa abhiropayiṁ.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Catusattatito kappe,

romaso nāma khattiyo;

Āmukkamālābharaṇo,

sayoggabalavāhano.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti.

Aṅkolapupphiyattherassāpadānaṁ chaṭṭhaṁ.