sutta » kn » tha-ap » Therāpadāna

Udakāsanavagga

3. Sālapupphiyattheraapadāna

“Aruṇavatiyā nagare,

ahosiṁ pūpiko tadā;

Mama dvārena gacchantaṁ,

sikhinaṁ addasaṁ jinaṁ.

Buddhassa pattaṁ paggayha,

sālapupphaṁ adāsahaṁ;

Sammaggatassa buddhassa,

vippasannena cetasā.

Ekattiṁse ito kappe,

Yaṁ pupphamabhidāsahaṁ;

Duggatiṁ nābhijānāmi,

Sālapupphassidaṁ phalaṁ.

Ito cuddasakappamhi,

ahosiṁ amitañjalo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sālapupphiyo thero imā gāthāyo abhāsitthāti.

Sālapupphiyattherassāpadānaṁ tatiyaṁ.