sutta » kn » tha-ap » Therāpadāna

Udakāsanavagga

5 Vedikārakattheraapadāna

“Vipassino bhagavato,

bodhiyā pādaputtame;

Pasannacitto sumano,

kāresiṁ vedikaṁ ahaṁ.

Ekanavutito kappe,

kāresiṁ vedikaṁ ahaṁ;

Duggatiṁ nābhijānāmi,

vedikāya idaṁ phalaṁ.

Ito ekādase kappe,

ahosiṁ sūriyassamo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaṁ pañcamaṁ.