sutta » kn » tha-ap » Therāpadāna

Udakāsanavagga

10. Vāsidāyakattheraapadāna

“Kammārohaṁ pure āsiṁ,

tivarāyaṁ puruttame;

Ekā vāsi mayā dinnā,

sayambhuṁ aparājitaṁ.

Catunnavutito kappe,

yaṁ vāsimadadiṁ tadā;

Duggatiṁ nābhijānāmi,

vāsidānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti.

Vāsidāyakattherassāpadānaṁ dasamaṁ.

Udakāsanavaggo catuvīsatimo.

Tassuddānaṁ

Udakāsanabhājanaṁ,

sālapupphī kilañjako;

Vedikā vaṇṇakāro ca,

piyālaambayāgado;

Jagatī vāsidātā ca,

gāthā tiṁsa ca aṭṭha ca.