sutta » kn » tha-ap » Therāpadāna

Tuvaradāyakavagga

2. Nāgakesariyattheraapadāna

“Dhanuṁ advejjhaṁ katvāna,

vanamajjhogahiṁ ahaṁ;

Kesaraṁ ogataṁ disvā,

patapattaṁ samuṭṭhitaṁ.

Ubho hatthehi paggayha,

sire katvāna añjaliṁ;

Buddhassa abhiropesiṁ,

tissassa lokabandhuno.

Dvenavute ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Tesattatimhi kappamhi,

satta kesaranāmakā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nāgakesariyo thero imā gāthāyo abhāsitthāti.

Nāgakesariyattherassāpadānaṁ dutiyaṁ.