sutta » kn » tha-ap » Therāpadāna

Tuvaradāyakavagga

7. Dhātupūjakattheraapadāna

“Nibbute lokanāthamhi,

siddhatthamhi naruttame;

Ekā dhātu mayā laddhā,

dvipadindassa tādino.

Tāhaṁ dhātuṁ gahetvāna,

buddhassādiccabandhuno;

Pañcavasse paricariṁ,

tiṭṭhantaṁva naruttamaṁ.

Catunnavutito kappe,

yaṁ dhātuṁ pūjayiṁ tadā;

Duggatiṁ nābhijānāmi,

dhātupaṭṭhahane phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti.

Dhātupūjakattherassāpadānaṁ sattamaṁ.