sutta » kn » tha-ap » Therāpadāna

Thomakavagga

7. Mañjaripūjakattheraapadāna

“Mañjarikaṁ karitvāna,

rathiyaṁ paṭipajjahaṁ;

Addasaṁ samaṇānaggaṁ,

bhikkhusaṅghapurakkhataṁ.

Pasannacitto sumano,

paramāya ca pītiyā;

Ubho hatthehi paggayha,

buddhassa abhiropayiṁ.

Dvenavute ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Ito tesattatikappe,

eko āsiṁ mahīpati;

Jotiyo nāma nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mañjaripūjako thero imā gāthāyo abhāsitthāti.

Mañjaripūjakattherassāpadānaṁ sattamaṁ.