sutta » kn » tha-ap » Therāpadāna

Padumukkhipavagga

4 Padīpadāyakattheraapadāna

“Devabhūto ahaṁ santo,

oruyha pathaviṁ tadā;

Padīpe pañca pādāsiṁ,

pasanno sehi pāṇibhi.

Catunnavutito kappe,

yaṁ padīpamadaṁ tadā;

Duggatiṁ nābhijānāmi,

dīpadānassidaṁ phalaṁ.

Pañcapaññāsake kappe,

eko āsiṁ mahīpati;

Samantacakkhunāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padīpadāyako thero imā gāthāyo abhāsitthāti.

Padīpadāyakattherassāpadānaṁ catutthaṁ.