sutta » kn » tha-ap » Therāpadāna

Padumukkhipavagga

5. Biḷālidāyakattheraapadāna

“Himavantassāvidūre,

romaso nāma pabbato;

Tamhi pabbatapādamhi,

samaṇo bhāvitindriyo.

Biḷāliyo gahetvāna,

samaṇassa adāsahaṁ;

Anumodi mahāvīro,

sayambhū aparājito.

Biḷālī te mama dinnā,

vippasannena cetasā;

Bhave nibbattamānamhi,

phalaṁ nibbattataṁ tava.

Catunnavutito kappe,

yaṁ biḷālimadāsahaṁ;

Duggatiṁ nābhijānāmi,

biḷāliyā idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.

Biḷālidāyakattherassāpadānaṁ pañcamaṁ.