sutta » kn » tha-ap » Therāpadāna

Padumukkhipavagga

7. Javahaṁsakattheraapadāna

“Candabhāgānadītīre,

Āsiṁ vanacaro tadā;

Siddhatthaṁ addasaṁ buddhaṁ,

Gacchantaṁ anilañjase.

Añjaliṁ paggahetvāna,

ullokento mahāmuniṁ;

Sakaṁ cittaṁ pasādetvā,

avandiṁ nāyakaṁ ahaṁ.

Catunnavutito kappe,

yamavandiṁ narāsabhaṁ;

Duggatiṁ nābhijānāmi,

vandanāya idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā javahaṁsako thero imā gāthāyo abhāsitthāti.

Javahaṁsakattherassāpadānaṁ sattamaṁ.