sutta » kn » tha-ap » Therāpadāna

Padumukkhipavagga

10. Taraṇiyattheraapadāna

“Suvaṇṇavaṇṇo sambuddho,

vipassī dakkhiṇāraho;

Nadītīre ṭhito satthā,

bhikkhusaṅghapurakkhato.

Nāvā na vijjate tattha,

santāraṇī mahaṇṇave;

Nadiyā abhinikkhamma,

tāresiṁ lokanāyakaṁ.

Ekanavutito kappe,

yaṁ tāresiṁ naruttamaṁ;

Duggatiṁ nābhijānāmi,

taraṇāya idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.

Taraṇiyattherassāpadānaṁ dasamaṁ.

Padumukkhipavaggo sattavīsatimo.

Tassuddānaṁ

Ukkhipī telacandī ca,

dīpado ca biḷālido;

Maccho javo saḷalado,

rakkhaso taraṇo dasa;

Gāthāyo cettha saṅkhātā,

tālīsaṁ cekameva cāti.