sutta » kn » tha-ap » Therāpadāna

Suvaṇṇabibbohanavagga

4. Abbhañjanadāyakattheraapadāna

“Koṇḍaññassa bhagavato,

vītarāgassa tādino;

Ākāsasamacittassa,

nippapañcassa jhāyino.

Sabbamohātivattassa,

sabbalokahitesino;

Abbhañjanaṁ mayā dinnaṁ,

dvipadindassa tādino.

Aparimeyye ito kappe,

abbhañjanamadaṁ tadā;

Duggatiṁ nābhijānāmi,

abbhañjanassidaṁ phalaṁ.

Ito pannarase kappe,

cirappo nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.

Abbhañjanadāyakattherassāpadānaṁ catutthaṁ.