sutta » kn » tha-ap » Therāpadāna

Suvaṇṇabibbohanavagga

5 Ekañjalikattheraapadāna

“Udumbare vasantassa,

niyate paṇṇasanthare;

Vutthokāso mayā dinno,

samaṇassa mahesino.

Tissassa dvipadindassa,

lokanāthassa tādino;

Añjaliṁ paggahetvāna,

santhariṁ pupphasantharaṁ.

Dvenavute ito kappe,

yaṁ kariṁ pupphasantharaṁ;

Duggatiṁ nābhijānāmi,

santharassa idaṁ phalaṁ.

Ito cuddasakappamhi,

ahosiṁ manujādhipo;

Ekaañjaliko nāma,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.

Ekañjalikattherassāpadānaṁ pañcamaṁ.