sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

1. Paṇṇadāyakattheraapadāna

“Paṇṇasāle nisinnomhi,

paṇṇabhojanabhojano;

Upaviṭṭhañca maṁ santaṁ,

upāgacchi mahāisi.

Siddhattho lokapajjoto,

sabbalokatikicchako;

Tassa paṇṇaṁ mayā dinnaṁ,

nisinnaṁ paṇṇasanthare.

Catunnavutito kappe,

yaṁ paṇṇamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

paṇṇadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.

Paṇṇadāyakattherassāpadānaṁ paṭhamaṁ.