sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

3. Paccuggamaniyattheraapadāna

“Sīhaṁ yathā vanacaraṁ,

nisabhājāniyaṁ yathā;

Kakudhaṁ vilasantaṁva,

āgacchantaṁ narāsabhaṁ.

Siddhatthaṁ lokapajjotaṁ,

sabbalokatikicchakaṁ;

Akāsiṁ paccuggamanaṁ,

vippasannena cetasā.

Catunnavutito kappe,

paccuggacchiṁ narāsabhaṁ;

Duggatiṁ nābhijānāmi,

paccuggamane idaṁ phalaṁ.

Sattatiṁse ito kappe,

eko āsiṁ janādhipo;

Saparivāroti nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti.

Paccuggamaniyattherassāpadānaṁ tatiyaṁ.