sutta » kn » tha-ap » Therāpadāna

Paṇṇadāyakavagga

5. Maghavapupphiyattheraapadāna

“Nammadānadiyā tīre,

sayambhū aparājito;

Samādhiṁ so samāpanno,

vippasanno anāvilo.

Disvā pasannasumano,

sambuddhaṁ aparājitaṁ;

Tāhaṁ maghavapupphena,

sayambhuṁ pūjayiṁ tadā.

Ekanavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā maghavapupphiyo thero imā gāthāyo abhāsitthāti.

Maghavapupphiyattherassāpadānaṁ pañcamaṁ.