sutta » kn » tha-ap » Therāpadāna

Citakapūjakavagga

5. Gosīsanikkhepakattheraapadāna

“Ārāmadvārā nikkhamma,

gosīsaṁ santhataṁ mayā;

Anubhomi sakaṁ kammaṁ,

pubbakammassidaṁ phalaṁ.

Ājāniyā vātajavā,

sindhavā sīghavāhanā;

Anubhomi sabbametaṁ,

gosīsassa idaṁ phalaṁ.

Aho kāraṁ paramakāraṁ,

sukhette sukataṁ mayā;

Saṅghe katassa kārassa,

na aññaṁ kalamagghati.

Catunnavutito kappe,

yaṁ sīsaṁ santhariṁ ahaṁ;

Duggatiṁ nābhijānāmi,

santharassa idaṁ phalaṁ.

Pañcasattatikappamhi,

suppatiṭṭhitanāmako;

Eko āsiṁ mahātejo,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gosīsanikkhepako thero imā gāthāyo abhāsitthāti.

Gosīsanikkhepakattherassāpadānaṁ pañcamaṁ.