sutta » kn » tha-ap » Therāpadāna

Citakapūjakavagga

7 Desakittakattheraapadāna

“Upasālakanāmohaṁ,

ahosiṁ brāhmaṇo tadā;

Kānanaṁ vanamogāḷhaṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Disvāna vandiṁ pādesu,

lokāhutipaṭiggahaṁ;

Pasannacittaṁ maṁ ñatvā,

buddho antaradhāyatha.

Kānanā abhinikkhamma,

buddhaseṭṭhamanussariṁ;

Taṁ desaṁ kittayitvāna,

kappaṁ saggamhi modahaṁ.

Dvenavute ito kappe,

yaṁ desamabhikittayiṁ;

Duggatiṁ nābhijānāmi,

kittanāya idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā desakittako thero imā gāthāyo abhāsitthāti.

Desakittakattherassāpadānaṁ sattamaṁ.