sutta » kn » tha-ap » Therāpadāna

Citakapūjakavagga

9. Ambapiṇḍiyattheraapadāna

“Romaso nāma nāmena,

dānavo iti vissuto;

Ambapiṇḍī mayā dinnā,

vipassissa mahesino.

Ekanavutito kappe,

yamambamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

ambadānassidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.

Ambapiṇḍiyattherassāpadānaṁ navamaṁ.