sutta » kn » tha-ap » Therāpadāna

Citakapūjakavagga

10. Anusaṁsāvakattheraapadāna

“Piṇḍāya caramānāhaṁ,

vipassimaddasaṁ jinaṁ;

Uḷuṅgabhikkhaṁ pādāsiṁ,

dvipadindassa tādino.

Pasannacitto sumano,

abhivādesahaṁ tadā;

Anusaṁsāvayiṁ buddhaṁ,

uttamatthassa pattiyā.

Ekanavutito kappe,

anusaṁsāvayiṁ ahaṁ;

Duggatiṁ nābhijānāmi,

anusaṁsāvanā phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā anusaṁsāvako thero imā gāthāyo abhāsitthāti.

Anusaṁsāvakattherassāpadānaṁ dasamaṁ.

Citakapūjakavaggo tiṁsatimo.

Tassuddānaṁ

Citakaṁ pārichatto ca,

saddagosīsasantharaṁ;

Pādo padesaṁ saraṇaṁ,

ambo saṁsāvakopi ca;

Aṭṭhatālīsa gāthāyo,

gaṇitāyo vibhāvibhi.

Atha vagguddānaṁ

Kaṇikāro hatthidado,

ālambaṇudakāsanaṁ;

Tuvaraṁ thomako ceva,

ukkhepaṁ sīsupadhānaṁ.

Paṇṇado citapūjī ca,

gāthāyo ceva sabbaso;

Cattāri ca satānīha,

ekapaññāsameva ca.

Pañcavīsasatā sabbā,

dvāsattati taduttari;

Tisataṁ apadānānaṁ,

gaṇitā atthadassibhi.

Kaṇikāravaggadasakaṁ.

Tatiyasatakaṁ samattaṁ.