sutta » kn » tha-ap » Therāpadāna

Padumakesaravagga

1. Padumakesariyattheraapadāna

“Isisaṅghe ahaṁ pubbe,

āsiṁ mātaṅgavāraṇo;

Mahesīnaṁ pasādena,

padmakesaramokiriṁ.

Paccekajinaseṭṭhesu,

dhutarāgesu tādisu;

Tesu cittaṁ pasādetvā,

kappaṁ saggamhi modahaṁ.

Ekanavutito kappe,

kesaraṁ okiriṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padumakesariyo thero imā gāthāyo abhāsitthāti.

Padumakesariyattherassāpadānaṁ paṭhamaṁ.