sutta » kn » tha-ap » Therāpadāna

Padumakesaravagga

2. Sabbagandhiyattheraapadāna

“Gandhamālaṁ mayā dinnaṁ,

vipassissa mahesino;

Adāsiṁ ujubhūtassa,

koseyyavatthamuttamaṁ.

Ekanavutito kappe,

yaṁ vatthamadadiṁ pure;

Duggatiṁ nābhijānāmi,

gandhadānassidaṁ phalaṁ.

Ito pannarase kappe,

suceḷo nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sabbagandhiyo thero imā gāthāyo abhāsitthāti.

Sabbagandhiyattherassāpadānaṁ dutiyaṁ.