sutta » kn » tha-ap » Therāpadāna

Padumakesaravagga

4. Dhammasaññakattheraapadāna

“Vipassino bhagavato,

Mahābodhimaho ahu;

Rukkhaṭṭhasseva sambuddho,

Lokajeṭṭho narāsabho.

Bhagavā tamhi samaye,

bhikkhusaṅghapurakkhato;

Catusaccaṁ pakāseti,

vācāsabhimudīrayaṁ.

Saṅkhittena ca desento,

vitthārena ca desayaṁ;

Vivaṭṭacchado sambuddho,

nibbāpesi mahājanaṁ.

Tassāhaṁ dhammaṁ sutvāna,

lokajeṭṭhassa tādino;

Vanditvā satthuno pāde,

pakkāmiṁ uttarāmukho.

Ekanavutito kappe,

yaṁ dhammamasuṇiṁ tadā;

Duggatiṁ nābhijānāmi,

dhammasavassidaṁ phalaṁ.

Tettiṁsamhi ito kappe,

eko āsiṁ mahīpati;

Sutavā nāma nāmena,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dhammasaññako thero imā gāthāyo abhāsitthāti.

Dhammasaññakattherassāpadānaṁ catutthaṁ.