sutta » kn » tha-ap » Therāpadāna

Padumakesaravagga

6 Sampasādakattheraapadāna

“‘Namo te buddha vīratthu,

vippamuttosi sabbadhi;

Byasanamhi anuppatto,

tassa me saraṇaṁ bhava’.

Siddhattho tassa byākāsi,

loke appaṭipuggalo;

‘Mahodadhisamo saṅgho,

appameyyo anuttaro.

Tattha tvaṁ viraje khette,

anantaphaladāyake;

Saṅghe cittaṁ pasādetvā,

subījaṁ vāpa ropaya’.

Idaṁ vatvāna sabbaññū,

lokajeṭṭho narāsabho;

Mameva anusāsitvā,

vehāsaṁ nabhamuggami.

Aciraṁ gatamattamhi,

sabbaññumhi narāsabhe;

Maraṇaṁ samanuppatto,

tusitaṁ upapajjahaṁ.

Tadāhaṁ viraje khette,

anantaphaladāyake;

Saṅghe cittaṁ pasādetvā,

kappaṁ saggamhi modahaṁ.

Catunnavutito kappe,

pasādamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

pasādassa idaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sampasādako thero imā gāthāyo abhāsitthāti.

Sampasādakattherassāpadānaṁ chaṭṭhaṁ.