sutta » kn » tha-ap » Therāpadāna

Padumakesaravagga

7. Ārāmadāyakattheraapadāna

“Siddhatthassa bhagavato,

ārāmo ropito mayā;

Sandacchāyesu rukkhesu,

upāsantesu pakkhisu.

Addasaṁ virajaṁ buddhaṁ,

āhutīnaṁ paṭiggahaṁ;

Ārāmaṁ abhināmesiṁ,

lokajeṭṭhaṁ narāsabhaṁ.

Haṭṭho haṭṭhena cittena,

phalaṁ pupphamadāsahaṁ;

Tato jātappasādova,

taṁ vanaṁ pariṇāmayiṁ.

Buddhassa yamidaṁ dāsiṁ,

vippasannena cetasā;

Bhave nibbattamānamhi,

nibbattati phalaṁ mama.

Catunnavutito kappe,

yaṁ ārāmamadaṁ tadā;

Duggatiṁ nābhijānāmi,

ārāmassa idaṁ phalaṁ.

Sattatiṁse ito kappe,

sattāsuṁ mudusītalā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā ārāmadāyako thero imā gāthāyo abhāsitthāti.

Ārāmadāyakattherassāpadānaṁ sattamaṁ.