sutta » kn » tha-ap » Therāpadāna

Padumakesaravagga

10. Pabbhāradāyakattheraapadāna

“Piyadassino bhagavato,

pabbhāro sodhito mayā;

Ghaṭakañca upaṭṭhāsiṁ,

paribhogāya tādino.

Taṁ me buddho viyākāsi,

piyadassī mahāmuni;

Sahassakaṇḍo satabheṇḍu,

dhajālu haritāmayo.

Nibbattissati so yūpo,

ratanañca anappakaṁ;

Pabbhāradānaṁ datvāna,

kappaṁ saggamhi modahaṁ.

Ito bāttiṁsakappamhi,

susuddho nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti.

Pabbhāradāyakattherassāpadānaṁ dasamaṁ.

Padumakesaravaggo ekatiṁsatimo.

Tassuddānaṁ

Kesaraṁ gandhamannañca,

dhammasaññī phalena ca;

Pasādārāmadāyī ca,

lepako buddhasaññako;

Pabbhārado ca gāthāyo,

ekapaññāsa kittitā.