sutta » kn » tha-ap » Therāpadāna

Ārakkhadāyakavagga

3. Gatasaññakattheraapadāna

“Ākāseva padaṁ natthi,

ambare anilañjase;

Siddhatthaṁ jinamaddakkhiṁ,

gacchantaṁ tidivaṅgaṇe.

Anileneritaṁ disvā,

sammāsambuddhacīvaraṁ;

Vitti mamāhu tāvade,

disvāna gamanaṁ muniṁ.

Catunnavutito kappe,

yaṁ saññamalabhiṁ tadā;

Duggatiṁ nābhijānāmi,

buddhasaññāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.

Gatasaññakattherassāpadānaṁ tatiyaṁ.