sutta » kn » tha-ap » Therāpadāna

Ārakkhadāyakavagga

6 Āsanasanthavikattheraapadāna

“Cetiyaṁ uttamaṁ nāma,

sikhino lokabandhuno;

Araññe irīṇe vane,

andhāhiṇḍāmahaṁ tadā.

Pavanā nikkhamantena,

diṭṭhaṁ sīhāsanaṁ mayā;

Ekaṁsaṁ añjaliṁ katvā,

santhaviṁ lokanāyakaṁ.

Divasabhāgaṁ thavitvāna,

buddhaṁ lokagganāyakaṁ;

Haṭṭho haṭṭhena cittena,

imaṁ vācaṁ udīrayiṁ.

‘Namo te purisājañña,

namo te purisuttama;

Sabbaññūsi mahāvīra,

lokajeṭṭha narāsabha’.

Abhitthavitvā sikhinaṁ,

nimittakaraṇenahaṁ;

Āsanaṁ abhivādetvā,

pakkāmiṁ uttarāmukho.

Ekattiṁse ito kappe,

yaṁ thaviṁ vadataṁ varaṁ;

Duggatiṁ nābhijānāmi,

thomanāya idaṁ phalaṁ.

Sattavīse ito kappe,

atulā satta āsu te;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā āsanasanthaviko thero imā gāthāyo abhāsitthāti.

Āsanasanthavikattherassāpadānaṁ chaṭṭhaṁ.