sutta » kn » tha-ap » Therāpadāna

Ārakkhadāyakavagga

9 Kandalipupphiyattheraapadāna

“Sindhuyā nadiyā tīre,

ahosiṁ kassako tadā;

Parakammāyane yutto,

parabhattaṁ apassito.

Sindhuṁ anucarantohaṁ,

siddhatthaṁ jinamaddasaṁ;

Samādhinā nisinnaṁva,

satapattaṁva pupphitaṁ.

Satta kandalipupphāni,

vaṇṭe chetvānahaṁ tadā;

Matthake abhiropesiṁ,

buddhassādiccabandhuno.

Suvaṇṇavaṇṇaṁ sambuddhaṁ,

Anukūle samāhitaṁ;

Tidhāpabhinnamātaṅgaṁ,

Kuñjaraṁva durāsadaṁ.

Tamahaṁ upagantvāna,

nipakaṁ bhāvitindriyaṁ;

Añjaliṁ paggahetvāna,

avandiṁ satthuno ahaṁ.

Catunnavutito kappe,

yaṁ pupphamabhiropayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kandalipupphiyo thero imā gāthāyo abhāsitthāti.

Kandalipupphiyattherassāpadānaṁ navamaṁ.