sutta » kn » tha-ap » Therāpadāna

Umāpupphiyavagga

1 Umāpupphiyattheraapadāna

“Samāhitaṁ samāpannaṁ,

siddhatthamaparājitaṁ;

Samādhinā upaviṭṭhaṁ,

addasāhaṁ naruttamaṁ.

Umāpupphaṁ gahetvāna,

buddhassa abhiropayiṁ;

Sabbapupphā ekasīsā,

uddhaṁvaṇṭā adhomukhā.

Sucittā viya tiṭṭhante,

ākāse pupphasantharā;

Tena cittappasādena,

tusitaṁ upapajjahaṁ.

Catunnavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Pañcapaññāsito kappe,

eko āsiṁ mahīpati;

Samantachadano nāma,

cakkavattī mahabbalo.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.

Umāpupphiyattherassāpadānaṁ paṭhamaṁ.